श्रीमद्भगवद्गीतायां वर्णितं मानवमूल्यस्य विश्लेषणम्

Authors

  • Dr. Darin Sarkar Author Author

Abstract

श्रीमद्भगवद्गीता न केवलं प्रज्ञाग्रन्थः अपितु निरपेक्षसत्यज्ञानस्य पुस्तकम् अपि अस्ति। निरपेक्षज्ञानस्य आरोहणार्थं, तस्य ज्ञानस्य उपयोगः कथं करणीयः इति तत्त्वस्मृतिपुस्तिकायाः सह संलग्नम् अस्ति। न केवलं प्राचीनग्रन्थेषु अपितु पूर्वातनयेषु, पाश्चात्येषु च अपि श्रीमद्भगवद्गीतायाः सर्वाधिकं लोकप्रियता अस्ति।

भगवद्गीता अस्माकं राष्ट्रनेतृणां प्रेरणादायिनी, तेषां बलं, नैतिकसाहसं, विचारस्य स्पष्टता च प्रददाति, येन ते राष्ट्रस्य संघर्षे नेतृत्वं कुर्वन्ति। गीता सार्वत्रिकशास्त्रम् अस्ति। सर्वेषु कालेषु, स्थानेषु च मानवजीवने प्रासंगिकम् अस्ति।

अस्य सन्देशः मानवतायाः अस्तित्वस्य सर्वेषु पक्षेषु मार्गदर्शना भवति। श्रीकृष्णस्य सन्देशः न केवलं अस्माकं व्यक्तिगतं सामाजिकजीवनं च मार्गदर्शनं करोति, अपितु अस्माकं आध्यात्मिकं, सामाजिकं, मानवकल्याणकारकं, उत्कर्षं च अस्माकं अस्तित्वस्य परमलक्ष्यं, ईश्वरसङ्गतिं च नयति।

जर अजून काही सुधारणा किंवा बदल हवे असतील तर कळवा!

Author Biography

  • Dr. Darin Sarkar, Author

    Assistant Professor

Downloads

Published

2025-03-13

How to Cite

श्रीमद्भगवद्गीतायां वर्णितं मानवमूल्यस्य विश्लेषणम्. (2025). Sanatanodaya, 1(1), 177-187. https://sanatanodaya.com/index.php/dj/article/view/61