श्रीमद्भगवद्गीता-चरकसंहितानुसारेण च आहारशुद्धौ सत्त्वशुद्धि:

Authors

  • Sandhyashree Mondal Author Author

Abstract

येथे सुधारित मजकूर दिला आहे:  

आहारः — एक प्राणरक्षायाः मूलिः। अस्माभिः यत् भोज्यद्रव्यं गृह्यते, तत् नैः नैः परिपाकं भूत्वा इदं शरीरं रक्षति। यदा अशुद्धिः चेतनेनता आक्रमति, तदा यत् तद्भोज्यं न खादनीयम्। नियमपूर्वकं उपयुक्तज्ञानेन, उपयुक्तकाले योग्यस्य द्रव्यस्य आहारकरणं कर्तव्यम्।  

मनुष्यप्रकृतिः त्रिविधा — सात्त्विकी, राजसिकी, तामसिकी च। तासां प्रकृतीनां भेदाः आहारेषु अपि दृश्यन्ते। सात्त्विकगुणसम्पन्नेषु जनेषु करुणा, शान्ति, संयमः, धर्मपरायणता, मोक्षज्ञानं, श्रद्धा, अवबोधः, सत्यवचनता च लक्ष्यानि।  

राजोगुणसम्पन्नाः जनाः अतीव सुखेच्छया प्रेरिताः भवन्ति। अतः क्रोधः, दुःखम्, द्वेषः, अहंकारः, तृष्णा, असंतोषः इत्यादयः कुप्रभावाः तेषु दृश्यन्ते।  

तामसगुणयुक्ताः जनाः अतीव दुष्टबुद्धिसम्पन्नाः भवन्ति, तिरस्कारवृत्त्या च ते आनन्दं लभन्ते।  

शरीरस्य स्वस्थरक्षणार्थं आहारविषये सम्यक् ज्ञानम् आवश्यकम्। स्वास्थ्यनिर् वचन आहारस्य भूमिका अतीव महत्वपूर्णा अस्ति। छान्दोग्योपनिषदाम्नाति — “आहारशुद्धौ सत्त्वशुद्धिः।”  

श्रीमद्भगवद्गीतायां वर्णिताः आहारनियमाः न केवलं आध्यात्मिकचेतनायाः अपितु शारीरिक-मानसिकस्वास्थ्यस्य कृते अपि अतीव महत्वपूर्णाः सन्ति। सात्त्विक-राजसिक-तामसिक-आहारयोः एषः विभागः अस्माकं शरीरं, मनः, आत्मा च कथं प्रभावितं भवति, इति दर्शयति।  

गीतायाः एतासां शिक्षाणां अनुसरणं कृत्वा, न केवलं शारीरिकं, मानसिकं, आध्यात्मिकं च संतुलनं आनयितुं शक्नुमः। आयुर्वेदशास्त्रे अपि आहारविषये त्रिविधाः गुणाः निरूपिताः सन्ति। ते इतः च विज्ञानयुगे अपि अतीव प्रासंगिकाः सन्ति, यतः एतत् स्वस्थं संतुलितं च जीवनं प्रति वैज्ञानिकं दृष्टिकोणं प्रददाति।  

जर अजून सुधारणा हवी असतील तर कळवा!

Author Biography

  • Sandhyashree Mondal, Author

    Assistant Professor

Downloads

Published

2025-03-13

How to Cite

श्रीमद्भगवद्गीता-चरकसंहितानुसारेण च आहारशुद्धौ सत्त्वशुद्धि:. (2025). Sanatanodaya, 1(1), 168-176. https://sanatanodaya.com/index.php/dj/article/view/60