वर्तमानप्रसङ्गे श्रीमद्भगवद्गीतायाः प्रासङ्गिकता
Abstract
येथे संस्कृत मजकूर दुरुस्त करून दिला आहे:
अत्र अध्ययनस्य माध्यमेन श्रीमद्भगवद्गीतायाः उपयोगिता पुरस्कृता, मानवी कल्याणे, सामाजिक जीवने, लोकतन्त्रे च तेषां तत्त्वानां उपादेयता प्रदर्शिता च। गीतायां भगवता श्रीकृष्णेन अर्जुनाय प्रदत्ताः उपदेशाः मानवी जीवने पाल्यन्ते चेत्, जीवनयापनं कथं श्रेष्ठं, सुन्दरं च स्यात्, तत् एव तत्त्वं प्रतिपाद्यते निबन्धेनानेन।
जर काही अधिक बदल किंवा सुधारणा करायची असेल तर सांगा!
Downloads
Published
Issue
Section
License
Copyright (c) 2025 Copy

This work is licensed under a Creative Commons Attribution 4.0 International License.