श्रीमद्भर्गीतायां दण्डनीते: परिकल्पना

Authors

  • डा. पङ्कज कुमार माहाना Author Author

Abstract

श्रीमद्भगवद्गीता भगवतः श्रीकृष्णस्य मुखवनसृता अमृतमयी वाणी। इयं गीता सकलपापहारिणी, कलकलवननावदनी पवित्रा गङ्गा इव भूते। भगवतः मुखारविन्दात् निर्गता त्रिपथा इव भवति। आधुनिकसमाजे गीतायाः महती आवश्यकता अस्ति, एव नास्ति अत्र सन्देहः। यत्र गीता गीयते, तत्र धर्मः एव राजते। गीतामाहात्म्यम् एव निश्छलम् अस्ति।

जर तुम्हाला अजून सुधारणा किंवा काही बदल हवे असतील तर कळवा!

Author Biography

  • डा. पङ्कज कुमार माहाना, Author

    Assistant Professor

Downloads

Published

2025-03-13

How to Cite

श्रीमद्भर्गीतायां दण्डनीते: परिकल्पना. (2025). Sanatanodaya, 1(1), 160-163. https://sanatanodaya.com/index.php/dj/article/view/58